सुबन्तावली ?योगाधमनविक्रीत

Roma

नपुंसकम्एकद्विबहु
प्रथमायोगाधमनविक्रीतम् योगाधमनविक्रीते योगाधमनविक्रीतानि
सम्बोधनम्योगाधमनविक्रीत योगाधमनविक्रीते योगाधमनविक्रीतानि
द्वितीयायोगाधमनविक्रीतम् योगाधमनविक्रीते योगाधमनविक्रीतानि
तृतीयायोगाधमनविक्रीतेन योगाधमनविक्रीताभ्याम् योगाधमनविक्रीतैः
चतुर्थीयोगाधमनविक्रीताय योगाधमनविक्रीताभ्याम् योगाधमनविक्रीतेभ्यः
पञ्चमीयोगाधमनविक्रीतात् योगाधमनविक्रीताभ्याम् योगाधमनविक्रीतेभ्यः
षष्ठीयोगाधमनविक्रीतस्य योगाधमनविक्रीतयोः योगाधमनविक्रीतानाम्
सप्तमीयोगाधमनविक्रीते योगाधमनविक्रीतयोः योगाधमनविक्रीतेषु

समास योगाधमनविक्रीत

अव्यय ॰योगाधमनविक्रीतम् ॰योगाधमनविक्रीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria