Declension table of ?yavanadeśodbhava

Deva

NeuterSingularDualPlural
Nominativeyavanadeśodbhavam yavanadeśodbhave yavanadeśodbhavāni
Vocativeyavanadeśodbhava yavanadeśodbhave yavanadeśodbhavāni
Accusativeyavanadeśodbhavam yavanadeśodbhave yavanadeśodbhavāni
Instrumentalyavanadeśodbhavena yavanadeśodbhavābhyām yavanadeśodbhavaiḥ
Dativeyavanadeśodbhavāya yavanadeśodbhavābhyām yavanadeśodbhavebhyaḥ
Ablativeyavanadeśodbhavāt yavanadeśodbhavābhyām yavanadeśodbhavebhyaḥ
Genitiveyavanadeśodbhavasya yavanadeśodbhavayoḥ yavanadeśodbhavānām
Locativeyavanadeśodbhave yavanadeśodbhavayoḥ yavanadeśodbhaveṣu

Compound yavanadeśodbhava -

Adverb -yavanadeśodbhavam -yavanadeśodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria