सुबन्तावली ?यवनदेशोद्भव

Roma

नपुंसकम्एकद्विबहु
प्रथमायवनदेशोद्भवम् यवनदेशोद्भवे यवनदेशोद्भवानि
सम्बोधनम्यवनदेशोद्भव यवनदेशोद्भवे यवनदेशोद्भवानि
द्वितीयायवनदेशोद्भवम् यवनदेशोद्भवे यवनदेशोद्भवानि
तृतीयायवनदेशोद्भवेन यवनदेशोद्भवाभ्याम् यवनदेशोद्भवैः
चतुर्थीयवनदेशोद्भवाय यवनदेशोद्भवाभ्याम् यवनदेशोद्भवेभ्यः
पञ्चमीयवनदेशोद्भवात् यवनदेशोद्भवाभ्याम् यवनदेशोद्भवेभ्यः
षष्ठीयवनदेशोद्भवस्य यवनदेशोद्भवयोः यवनदेशोद्भवानाम्
सप्तमीयवनदेशोद्भवे यवनदेशोद्भवयोः यवनदेशोद्भवेषु

समास यवनदेशोद्भव

अव्यय ॰यवनदेशोद्भवम् ॰यवनदेशोद्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria