Declension table of yavana

Deva

NeuterSingularDualPlural
Nominativeyavanam yavane yavanāni
Vocativeyavana yavane yavanāni
Accusativeyavanam yavane yavanāni
Instrumentalyavanena yavanābhyām yavanaiḥ
Dativeyavanāya yavanābhyām yavanebhyaḥ
Ablativeyavanāt yavanābhyām yavanebhyaḥ
Genitiveyavanasya yavanayoḥ yavanānām
Locativeyavane yavanayoḥ yavaneṣu

Compound yavana -

Adverb -yavanam -yavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria