Declension table of yavamat

Deva

NeuterSingularDualPlural
Nominativeyavamat yavamantī yavamatī yavamanti
Vocativeyavamat yavamantī yavamatī yavamanti
Accusativeyavamat yavamantī yavamatī yavamanti
Instrumentalyavamatā yavamadbhyām yavamadbhiḥ
Dativeyavamate yavamadbhyām yavamadbhyaḥ
Ablativeyavamataḥ yavamadbhyām yavamadbhyaḥ
Genitiveyavamataḥ yavamatoḥ yavamatām
Locativeyavamati yavamatoḥ yavamatsu

Adverb -yavamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria