Declension table of ?yavamadhya

Deva

MasculineSingularDualPlural
Nominativeyavamadhyaḥ yavamadhyau yavamadhyāḥ
Vocativeyavamadhya yavamadhyau yavamadhyāḥ
Accusativeyavamadhyam yavamadhyau yavamadhyān
Instrumentalyavamadhyena yavamadhyābhyām yavamadhyaiḥ yavamadhyebhiḥ
Dativeyavamadhyāya yavamadhyābhyām yavamadhyebhyaḥ
Ablativeyavamadhyāt yavamadhyābhyām yavamadhyebhyaḥ
Genitiveyavamadhyasya yavamadhyayoḥ yavamadhyānām
Locativeyavamadhye yavamadhyayoḥ yavamadhyeṣu

Compound yavamadhya -

Adverb -yavamadhyam -yavamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria