सुबन्तावली ?यवमध्य

Roma

पुमान्एकद्विबहु
प्रथमायवमध्यः यवमध्यौ यवमध्याः
सम्बोधनम्यवमध्य यवमध्यौ यवमध्याः
द्वितीयायवमध्यम् यवमध्यौ यवमध्यान्
तृतीयायवमध्येन यवमध्याभ्याम् यवमध्यैः यवमध्येभिः
चतुर्थीयवमध्याय यवमध्याभ्याम् यवमध्येभ्यः
पञ्चमीयवमध्यात् यवमध्याभ्याम् यवमध्येभ्यः
षष्ठीयवमध्यस्य यवमध्ययोः यवमध्यानाम्
सप्तमीयवमध्ये यवमध्ययोः यवमध्येषु

समास यवमध्य

अव्यय ॰यवमध्यम् ॰यवमध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria