Declension table of ?yavagodhūmavat

Deva

MasculineSingularDualPlural
Nominativeyavagodhūmavān yavagodhūmavantau yavagodhūmavantaḥ
Vocativeyavagodhūmavan yavagodhūmavantau yavagodhūmavantaḥ
Accusativeyavagodhūmavantam yavagodhūmavantau yavagodhūmavataḥ
Instrumentalyavagodhūmavatā yavagodhūmavadbhyām yavagodhūmavadbhiḥ
Dativeyavagodhūmavate yavagodhūmavadbhyām yavagodhūmavadbhyaḥ
Ablativeyavagodhūmavataḥ yavagodhūmavadbhyām yavagodhūmavadbhyaḥ
Genitiveyavagodhūmavataḥ yavagodhūmavatoḥ yavagodhūmavatām
Locativeyavagodhūmavati yavagodhūmavatoḥ yavagodhūmavatsu

Compound yavagodhūmavat -

Adverb -yavagodhūmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria