सुबन्तावली ?यवगोधूमवत्

Roma

पुमान्एकद्विबहु
प्रथमायवगोधूमवान् यवगोधूमवन्तौ यवगोधूमवन्तः
सम्बोधनम्यवगोधूमवन् यवगोधूमवन्तौ यवगोधूमवन्तः
द्वितीयायवगोधूमवन्तम् यवगोधूमवन्तौ यवगोधूमवतः
तृतीयायवगोधूमवता यवगोधूमवद्भ्याम् यवगोधूमवद्भिः
चतुर्थीयवगोधूमवते यवगोधूमवद्भ्याम् यवगोधूमवद्भ्यः
पञ्चमीयवगोधूमवतः यवगोधूमवद्भ्याम् यवगोधूमवद्भ्यः
षष्ठीयवगोधूमवतः यवगोधूमवतोः यवगोधूमवताम्
सप्तमीयवगोधूमवति यवगोधूमवतोः यवगोधूमवत्सु

समास यवगोधूमवत्

अव्यय ॰यवगोधूमवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria