Declension table of ?yauvanavatā

Deva

FeminineSingularDualPlural
Nominativeyauvanavatā yauvanavate yauvanavatāḥ
Vocativeyauvanavate yauvanavate yauvanavatāḥ
Accusativeyauvanavatām yauvanavate yauvanavatāḥ
Instrumentalyauvanavatayā yauvanavatābhyām yauvanavatābhiḥ
Dativeyauvanavatāyai yauvanavatābhyām yauvanavatābhyaḥ
Ablativeyauvanavatāyāḥ yauvanavatābhyām yauvanavatābhyaḥ
Genitiveyauvanavatāyāḥ yauvanavatayoḥ yauvanavatānām
Locativeyauvanavatāyām yauvanavatayoḥ yauvanavatāsu

Adverb -yauvanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria