सुबन्तावली ?यौवनवता

Roma

स्त्रीएकद्विबहु
प्रथमायौवनवता यौवनवते यौवनवताः
सम्बोधनम्यौवनवते यौवनवते यौवनवताः
द्वितीयायौवनवताम् यौवनवते यौवनवताः
तृतीयायौवनवतया यौवनवताभ्याम् यौवनवताभिः
चतुर्थीयौवनवतायै यौवनवताभ्याम् यौवनवताभ्यः
पञ्चमीयौवनवतायाः यौवनवताभ्याम् यौवनवताभ्यः
षष्ठीयौवनवतायाः यौवनवतयोः यौवनवतानाम्
सप्तमीयौवनवतायाम् यौवनवतयोः यौवनवतासु

अव्यय ॰यौवनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria