Declension table of ?yauvanaka

Deva

NeuterSingularDualPlural
Nominativeyauvanakam yauvanake yauvanakāni
Vocativeyauvanaka yauvanake yauvanakāni
Accusativeyauvanakam yauvanake yauvanakāni
Instrumentalyauvanakena yauvanakābhyām yauvanakaiḥ
Dativeyauvanakāya yauvanakābhyām yauvanakebhyaḥ
Ablativeyauvanakāt yauvanakābhyām yauvanakebhyaḥ
Genitiveyauvanakasya yauvanakayoḥ yauvanakānām
Locativeyauvanake yauvanakayoḥ yauvanakeṣu

Compound yauvanaka -

Adverb -yauvanakam -yauvanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria