सुबन्तावली ?यौवनक

Roma

नपुंसकम्एकद्विबहु
प्रथमायौवनकम् यौवनके यौवनकानि
सम्बोधनम्यौवनक यौवनके यौवनकानि
द्वितीयायौवनकम् यौवनके यौवनकानि
तृतीयायौवनकेन यौवनकाभ्याम् यौवनकैः
चतुर्थीयौवनकाय यौवनकाभ्याम् यौवनकेभ्यः
पञ्चमीयौवनकात् यौवनकाभ्याम् यौवनकेभ्यः
षष्ठीयौवनकस्य यौवनकयोः यौवनकानाम्
सप्तमीयौवनके यौवनकयोः यौवनकेषु

समास यौवनक

अव्यय ॰यौवनकम् ॰यौवनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria