Declension table of ?yatsaṅkhyāka

Deva

MasculineSingularDualPlural
Nominativeyatsaṅkhyākaḥ yatsaṅkhyākau yatsaṅkhyākāḥ
Vocativeyatsaṅkhyāka yatsaṅkhyākau yatsaṅkhyākāḥ
Accusativeyatsaṅkhyākam yatsaṅkhyākau yatsaṅkhyākān
Instrumentalyatsaṅkhyākena yatsaṅkhyākābhyām yatsaṅkhyākaiḥ yatsaṅkhyākebhiḥ
Dativeyatsaṅkhyākāya yatsaṅkhyākābhyām yatsaṅkhyākebhyaḥ
Ablativeyatsaṅkhyākāt yatsaṅkhyākābhyām yatsaṅkhyākebhyaḥ
Genitiveyatsaṅkhyākasya yatsaṅkhyākayoḥ yatsaṅkhyākānām
Locativeyatsaṅkhyāke yatsaṅkhyākayoḥ yatsaṅkhyākeṣu

Compound yatsaṅkhyāka -

Adverb -yatsaṅkhyākam -yatsaṅkhyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria