सुबन्तावली ?यत्सङ्ख्याक

Roma

पुमान्एकद्विबहु
प्रथमायत्सङ्ख्याकः यत्सङ्ख्याकौ यत्सङ्ख्याकाः
सम्बोधनम्यत्सङ्ख्याक यत्सङ्ख्याकौ यत्सङ्ख्याकाः
द्वितीयायत्सङ्ख्याकम् यत्सङ्ख्याकौ यत्सङ्ख्याकान्
तृतीयायत्सङ्ख्याकेन यत्सङ्ख्याकाभ्याम् यत्सङ्ख्याकैः यत्सङ्ख्याकेभिः
चतुर्थीयत्सङ्ख्याकाय यत्सङ्ख्याकाभ्याम् यत्सङ्ख्याकेभ्यः
पञ्चमीयत्सङ्ख्याकात् यत्सङ्ख्याकाभ्याम् यत्सङ्ख्याकेभ्यः
षष्ठीयत्सङ्ख्याकस्य यत्सङ्ख्याकयोः यत्सङ्ख्याकानाम्
सप्तमीयत्सङ्ख्याके यत्सङ्ख्याकयोः यत्सङ्ख्याकेषु

समास यत्सङ्ख्याक

अव्यय ॰यत्सङ्ख्याकम् ॰यत्सङ्ख्याकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria