Declension table of yatrecchakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yatrecchakaḥ | yatrecchakau | yatrecchakāḥ |
Vocative | yatrecchaka | yatrecchakau | yatrecchakāḥ |
Accusative | yatrecchakam | yatrecchakau | yatrecchakān |
Instrumental | yatrecchakena | yatrecchakābhyām | yatrecchakaiḥ |
Dative | yatrecchakāya | yatrecchakābhyām | yatrecchakebhyaḥ |
Ablative | yatrecchakāt | yatrecchakābhyām | yatrecchakebhyaḥ |
Genitive | yatrecchakasya | yatrecchakayoḥ | yatrecchakānām |
Locative | yatrecchake | yatrecchakayoḥ | yatrecchakeṣu |