सुबन्तावली ?यत्रेच्छक

Roma

पुमान्एकद्विबहु
प्रथमायत्रेच्छकः यत्रेच्छकौ यत्रेच्छकाः
सम्बोधनम्यत्रेच्छक यत्रेच्छकौ यत्रेच्छकाः
द्वितीयायत्रेच्छकम् यत्रेच्छकौ यत्रेच्छकान्
तृतीयायत्रेच्छकेन यत्रेच्छकाभ्याम् यत्रेच्छकैः यत्रेच्छकेभिः
चतुर्थीयत्रेच्छकाय यत्रेच्छकाभ्याम् यत्रेच्छकेभ्यः
पञ्चमीयत्रेच्छकात् यत्रेच्छकाभ्याम् यत्रेच्छकेभ्यः
षष्ठीयत्रेच्छकस्य यत्रेच्छकयोः यत्रेच्छकानाम्
सप्तमीयत्रेच्छके यत्रेच्छकयोः यत्रेच्छकेषु

समास यत्रेच्छक

अव्यय ॰यत्रेच्छकम् ॰यत्रेच्छकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria