Declension table of ?yatrakāmāvasāyinī

Deva

FeminineSingularDualPlural
Nominativeyatrakāmāvasāyinī yatrakāmāvasāyinyau yatrakāmāvasāyinyaḥ
Vocativeyatrakāmāvasāyini yatrakāmāvasāyinyau yatrakāmāvasāyinyaḥ
Accusativeyatrakāmāvasāyinīm yatrakāmāvasāyinyau yatrakāmāvasāyinīḥ
Instrumentalyatrakāmāvasāyinyā yatrakāmāvasāyinībhyām yatrakāmāvasāyinībhiḥ
Dativeyatrakāmāvasāyinyai yatrakāmāvasāyinībhyām yatrakāmāvasāyinībhyaḥ
Ablativeyatrakāmāvasāyinyāḥ yatrakāmāvasāyinībhyām yatrakāmāvasāyinībhyaḥ
Genitiveyatrakāmāvasāyinyāḥ yatrakāmāvasāyinyoḥ yatrakāmāvasāyinīnām
Locativeyatrakāmāvasāyinyām yatrakāmāvasāyinyoḥ yatrakāmāvasāyinīṣu

Compound yatrakāmāvasāyini - yatrakāmāvasāyinī -

Adverb -yatrakāmāvasāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria