सुबन्तावली ?यत्रकामावसायिनी

Roma

स्त्रीएकद्विबहु
प्रथमायत्रकामावसायिनी यत्रकामावसायिन्यौ यत्रकामावसायिन्यः
सम्बोधनम्यत्रकामावसायिनि यत्रकामावसायिन्यौ यत्रकामावसायिन्यः
द्वितीयायत्रकामावसायिनीम् यत्रकामावसायिन्यौ यत्रकामावसायिनीः
तृतीयायत्रकामावसायिन्या यत्रकामावसायिनीभ्याम् यत्रकामावसायिनीभिः
चतुर्थीयत्रकामावसायिन्यै यत्रकामावसायिनीभ्याम् यत्रकामावसायिनीभ्यः
पञ्चमीयत्रकामावसायिन्याः यत्रकामावसायिनीभ्याम् यत्रकामावसायिनीभ्यः
षष्ठीयत्रकामावसायिन्याः यत्रकामावसायिन्योः यत्रकामावसायिनीनाम्
सप्तमीयत्रकामावसायिन्याम् यत्रकामावसायिन्योः यत्रकामावसायिनीषु

समास यत्रकामावसायिनि यत्रकामावसायिनी

अव्यय ॰यत्रकामावसायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria