Declension table of ?yatrāstamitaśāyin

Deva

MasculineSingularDualPlural
Nominativeyatrāstamitaśāyī yatrāstamitaśāyinau yatrāstamitaśāyinaḥ
Vocativeyatrāstamitaśāyin yatrāstamitaśāyinau yatrāstamitaśāyinaḥ
Accusativeyatrāstamitaśāyinam yatrāstamitaśāyinau yatrāstamitaśāyinaḥ
Instrumentalyatrāstamitaśāyinā yatrāstamitaśāyibhyām yatrāstamitaśāyibhiḥ
Dativeyatrāstamitaśāyine yatrāstamitaśāyibhyām yatrāstamitaśāyibhyaḥ
Ablativeyatrāstamitaśāyinaḥ yatrāstamitaśāyibhyām yatrāstamitaśāyibhyaḥ
Genitiveyatrāstamitaśāyinaḥ yatrāstamitaśāyinoḥ yatrāstamitaśāyinām
Locativeyatrāstamitaśāyini yatrāstamitaśāyinoḥ yatrāstamitaśāyiṣu

Compound yatrāstamitaśāyi -

Adverb -yatrāstamitaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria