सुबन्तावली ?यत्रास्तमितशायिन्

Roma

पुमान्एकद्विबहु
प्रथमायत्रास्तमितशायी यत्रास्तमितशायिनौ यत्रास्तमितशायिनः
सम्बोधनम्यत्रास्तमितशायिन् यत्रास्तमितशायिनौ यत्रास्तमितशायिनः
द्वितीयायत्रास्तमितशायिनम् यत्रास्तमितशायिनौ यत्रास्तमितशायिनः
तृतीयायत्रास्तमितशायिना यत्रास्तमितशायिभ्याम् यत्रास्तमितशायिभिः
चतुर्थीयत्रास्तमितशायिने यत्रास्तमितशायिभ्याम् यत्रास्तमितशायिभ्यः
पञ्चमीयत्रास्तमितशायिनः यत्रास्तमितशायिभ्याम् यत्रास्तमितशायिभ्यः
षष्ठीयत्रास्तमितशायिनः यत्रास्तमितशायिनोः यत्रास्तमितशायिनाम्
सप्तमीयत्रास्तमितशायिनि यत्रास्तमितशायिनोः यत्रास्तमितशायिषु

समास यत्रास्तमितशायि

अव्यय ॰यत्रास्तमितशायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria