Declension table of ?yatiprativandanakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativeyatiprativandanakhaṇḍanam yatiprativandanakhaṇḍane yatiprativandanakhaṇḍanāni
Vocativeyatiprativandanakhaṇḍana yatiprativandanakhaṇḍane yatiprativandanakhaṇḍanāni
Accusativeyatiprativandanakhaṇḍanam yatiprativandanakhaṇḍane yatiprativandanakhaṇḍanāni
Instrumentalyatiprativandanakhaṇḍanena yatiprativandanakhaṇḍanābhyām yatiprativandanakhaṇḍanaiḥ
Dativeyatiprativandanakhaṇḍanāya yatiprativandanakhaṇḍanābhyām yatiprativandanakhaṇḍanebhyaḥ
Ablativeyatiprativandanakhaṇḍanāt yatiprativandanakhaṇḍanābhyām yatiprativandanakhaṇḍanebhyaḥ
Genitiveyatiprativandanakhaṇḍanasya yatiprativandanakhaṇḍanayoḥ yatiprativandanakhaṇḍanānām
Locativeyatiprativandanakhaṇḍane yatiprativandanakhaṇḍanayoḥ yatiprativandanakhaṇḍaneṣu

Compound yatiprativandanakhaṇḍana -

Adverb -yatiprativandanakhaṇḍanam -yatiprativandanakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria