सुबन्तावली ?यतिप्रतिवन्दनखण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमायतिप्रतिवन्दनखण्डनम् यतिप्रतिवन्दनखण्डने यतिप्रतिवन्दनखण्डनानि
सम्बोधनम्यतिप्रतिवन्दनखण्डन यतिप्रतिवन्दनखण्डने यतिप्रतिवन्दनखण्डनानि
द्वितीयायतिप्रतिवन्दनखण्डनम् यतिप्रतिवन्दनखण्डने यतिप्रतिवन्दनखण्डनानि
तृतीयायतिप्रतिवन्दनखण्डनेन यतिप्रतिवन्दनखण्डनाभ्याम् यतिप्रतिवन्दनखण्डनैः
चतुर्थीयतिप्रतिवन्दनखण्डनाय यतिप्रतिवन्दनखण्डनाभ्याम् यतिप्रतिवन्दनखण्डनेभ्यः
पञ्चमीयतिप्रतिवन्दनखण्डनात् यतिप्रतिवन्दनखण्डनाभ्याम् यतिप्रतिवन्दनखण्डनेभ्यः
षष्ठीयतिप्रतिवन्दनखण्डनस्य यतिप्रतिवन्दनखण्डनयोः यतिप्रतिवन्दनखण्डनानाम्
सप्तमीयतिप्रतिवन्दनखण्डने यतिप्रतिवन्दनखण्डनयोः यतिप्रतिवन्दनखण्डनेषु

समास यतिप्रतिवन्दनखण्डन

अव्यय ॰यतिप्रतिवन्दनखण्डनम् ॰यतिप्रतिवन्दनखण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria