Declension table of yathodita

Deva

NeuterSingularDualPlural
Nominativeyathoditam yathodite yathoditāni
Vocativeyathodita yathodite yathoditāni
Accusativeyathoditam yathodite yathoditāni
Instrumentalyathoditena yathoditābhyām yathoditaiḥ
Dativeyathoditāya yathoditābhyām yathoditebhyaḥ
Ablativeyathoditāt yathoditābhyām yathoditebhyaḥ
Genitiveyathoditasya yathoditayoḥ yathoditānām
Locativeyathodite yathoditayoḥ yathoditeṣu

Compound yathodita -

Adverb -yathoditam -yathoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria