Declension table of yathartupuṣpitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathartupuṣpitaḥ | yathartupuṣpitau | yathartupuṣpitāḥ |
Vocative | yathartupuṣpita | yathartupuṣpitau | yathartupuṣpitāḥ |
Accusative | yathartupuṣpitam | yathartupuṣpitau | yathartupuṣpitān |
Instrumental | yathartupuṣpitena | yathartupuṣpitābhyām | yathartupuṣpitaiḥ |
Dative | yathartupuṣpitāya | yathartupuṣpitābhyām | yathartupuṣpitebhyaḥ |
Ablative | yathartupuṣpitāt | yathartupuṣpitābhyām | yathartupuṣpitebhyaḥ |
Genitive | yathartupuṣpitasya | yathartupuṣpitayoḥ | yathartupuṣpitānām |
Locative | yathartupuṣpite | yathartupuṣpitayoḥ | yathartupuṣpiteṣu |