Declension table of yathāśruta

Deva

MasculineSingularDualPlural
Nominativeyathāśrutaḥ yathāśrutau yathāśrutāḥ
Vocativeyathāśruta yathāśrutau yathāśrutāḥ
Accusativeyathāśrutam yathāśrutau yathāśrutān
Instrumentalyathāśrutena yathāśrutābhyām yathāśrutaiḥ yathāśrutebhiḥ
Dativeyathāśrutāya yathāśrutābhyām yathāśrutebhyaḥ
Ablativeyathāśrutāt yathāśrutābhyām yathāśrutebhyaḥ
Genitiveyathāśrutasya yathāśrutayoḥ yathāśrutānām
Locativeyathāśrute yathāśrutayoḥ yathāśruteṣu

Compound yathāśruta -

Adverb -yathāśrutam -yathāśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria