Declension table of yathāyogya

Deva

NeuterSingularDualPlural
Nominativeyathāyogyam yathāyogye yathāyogyāni
Vocativeyathāyogya yathāyogye yathāyogyāni
Accusativeyathāyogyam yathāyogye yathāyogyāni
Instrumentalyathāyogyena yathāyogyābhyām yathāyogyaiḥ
Dativeyathāyogyāya yathāyogyābhyām yathāyogyebhyaḥ
Ablativeyathāyogyāt yathāyogyābhyām yathāyogyebhyaḥ
Genitiveyathāyogyasya yathāyogyayoḥ yathāyogyānām
Locativeyathāyogye yathāyogyayoḥ yathāyogyeṣu

Compound yathāyogya -

Adverb -yathāyogyam -yathāyogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria