Declension table of yathāvidha

Deva

MasculineSingularDualPlural
Nominativeyathāvidhaḥ yathāvidhau yathāvidhāḥ
Vocativeyathāvidha yathāvidhau yathāvidhāḥ
Accusativeyathāvidham yathāvidhau yathāvidhān
Instrumentalyathāvidhena yathāvidhābhyām yathāvidhaiḥ yathāvidhebhiḥ
Dativeyathāvidhāya yathāvidhābhyām yathāvidhebhyaḥ
Ablativeyathāvidhāt yathāvidhābhyām yathāvidhebhyaḥ
Genitiveyathāvidhasya yathāvidhayoḥ yathāvidhānām
Locativeyathāvidhe yathāvidhayoḥ yathāvidheṣu

Compound yathāvidha -

Adverb -yathāvidham -yathāvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria