Declension table of yathāvasthitārthakathanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāvasthitārthakathanam | yathāvasthitārthakathane | yathāvasthitārthakathanāni |
Vocative | yathāvasthitārthakathana | yathāvasthitārthakathane | yathāvasthitārthakathanāni |
Accusative | yathāvasthitārthakathanam | yathāvasthitārthakathane | yathāvasthitārthakathanāni |
Instrumental | yathāvasthitārthakathanena | yathāvasthitārthakathanābhyām | yathāvasthitārthakathanaiḥ |
Dative | yathāvasthitārthakathanāya | yathāvasthitārthakathanābhyām | yathāvasthitārthakathanebhyaḥ |
Ablative | yathāvasthitārthakathanāt | yathāvasthitārthakathanābhyām | yathāvasthitārthakathanebhyaḥ |
Genitive | yathāvasthitārthakathanasya | yathāvasthitārthakathanayoḥ | yathāvasthitārthakathanānām |
Locative | yathāvasthitārthakathane | yathāvasthitārthakathanayoḥ | yathāvasthitārthakathaneṣu |