Declension table of ?yathāvasthitārthakathana

Deva

NeuterSingularDualPlural
Nominativeyathāvasthitārthakathanam yathāvasthitārthakathane yathāvasthitārthakathanāni
Vocativeyathāvasthitārthakathana yathāvasthitārthakathane yathāvasthitārthakathanāni
Accusativeyathāvasthitārthakathanam yathāvasthitārthakathane yathāvasthitārthakathanāni
Instrumentalyathāvasthitārthakathanena yathāvasthitārthakathanābhyām yathāvasthitārthakathanaiḥ
Dativeyathāvasthitārthakathanāya yathāvasthitārthakathanābhyām yathāvasthitārthakathanebhyaḥ
Ablativeyathāvasthitārthakathanāt yathāvasthitārthakathanābhyām yathāvasthitārthakathanebhyaḥ
Genitiveyathāvasthitārthakathanasya yathāvasthitārthakathanayoḥ yathāvasthitārthakathanānām
Locativeyathāvasthitārthakathane yathāvasthitārthakathanayoḥ yathāvasthitārthakathaneṣu

Compound yathāvasthitārthakathana -

Adverb -yathāvasthitārthakathanam -yathāvasthitārthakathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria