सुबन्तावली ?यथावस्थितार्थकथन

Roma

नपुंसकम्एकद्विबहु
प्रथमायथावस्थितार्थकथनम् यथावस्थितार्थकथने यथावस्थितार्थकथनानि
सम्बोधनम्यथावस्थितार्थकथन यथावस्थितार्थकथने यथावस्थितार्थकथनानि
द्वितीयायथावस्थितार्थकथनम् यथावस्थितार्थकथने यथावस्थितार्थकथनानि
तृतीयायथावस्थितार्थकथनेन यथावस्थितार्थकथनाभ्याम् यथावस्थितार्थकथनैः
चतुर्थीयथावस्थितार्थकथनाय यथावस्थितार्थकथनाभ्याम् यथावस्थितार्थकथनेभ्यः
पञ्चमीयथावस्थितार्थकथनात् यथावस्थितार्थकथनाभ्याम् यथावस्थितार्थकथनेभ्यः
षष्ठीयथावस्थितार्थकथनस्य यथावस्थितार्थकथनयोः यथावस्थितार्थकथनानाम्
सप्तमीयथावस्थितार्थकथने यथावस्थितार्थकथनयोः यथावस्थितार्थकथनेषु

समास यथावस्थितार्थकथन

अव्यय ॰यथावस्थितार्थकथनम् ॰यथावस्थितार्थकथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria