Declension table of ?yathāvacanakārin

Deva

MasculineSingularDualPlural
Nominativeyathāvacanakārī yathāvacanakāriṇau yathāvacanakāriṇaḥ
Vocativeyathāvacanakārin yathāvacanakāriṇau yathāvacanakāriṇaḥ
Accusativeyathāvacanakāriṇam yathāvacanakāriṇau yathāvacanakāriṇaḥ
Instrumentalyathāvacanakāriṇā yathāvacanakāribhyām yathāvacanakāribhiḥ
Dativeyathāvacanakāriṇe yathāvacanakāribhyām yathāvacanakāribhyaḥ
Ablativeyathāvacanakāriṇaḥ yathāvacanakāribhyām yathāvacanakāribhyaḥ
Genitiveyathāvacanakāriṇaḥ yathāvacanakāriṇoḥ yathāvacanakāriṇām
Locativeyathāvacanakāriṇi yathāvacanakāriṇoḥ yathāvacanakāriṣu

Compound yathāvacanakāri -

Adverb -yathāvacanakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria