सुबन्तावली ?यथावचनकारिन्

Roma

पुमान्एकद्विबहु
प्रथमायथावचनकारी यथावचनकारिणौ यथावचनकारिणः
सम्बोधनम्यथावचनकारिन् यथावचनकारिणौ यथावचनकारिणः
द्वितीयायथावचनकारिणम् यथावचनकारिणौ यथावचनकारिणः
तृतीयायथावचनकारिणा यथावचनकारिभ्याम् यथावचनकारिभिः
चतुर्थीयथावचनकारिणे यथावचनकारिभ्याम् यथावचनकारिभ्यः
पञ्चमीयथावचनकारिणः यथावचनकारिभ्याम् यथावचनकारिभ्यः
षष्ठीयथावचनकारिणः यथावचनकारिणोः यथावचनकारिणाम्
सप्तमीयथावचनकारिणि यथावचनकारिणोः यथावचनकारिषु

समास यथावचनकारि

अव्यय ॰यथावचनकारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria