Declension table of ?yathāvṛttānta

Deva

MasculineSingularDualPlural
Nominativeyathāvṛttāntaḥ yathāvṛttāntau yathāvṛttāntāḥ
Vocativeyathāvṛttānta yathāvṛttāntau yathāvṛttāntāḥ
Accusativeyathāvṛttāntam yathāvṛttāntau yathāvṛttāntān
Instrumentalyathāvṛttāntena yathāvṛttāntābhyām yathāvṛttāntaiḥ yathāvṛttāntebhiḥ
Dativeyathāvṛttāntāya yathāvṛttāntābhyām yathāvṛttāntebhyaḥ
Ablativeyathāvṛttāntāt yathāvṛttāntābhyām yathāvṛttāntebhyaḥ
Genitiveyathāvṛttāntasya yathāvṛttāntayoḥ yathāvṛttāntānām
Locativeyathāvṛttānte yathāvṛttāntayoḥ yathāvṛttānteṣu

Compound yathāvṛttānta -

Adverb -yathāvṛttāntam -yathāvṛttāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria