Declension table of yathāvṛttāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāvṛttāntaḥ | yathāvṛttāntau | yathāvṛttāntāḥ |
Vocative | yathāvṛttānta | yathāvṛttāntau | yathāvṛttāntāḥ |
Accusative | yathāvṛttāntam | yathāvṛttāntau | yathāvṛttāntān |
Instrumental | yathāvṛttāntena | yathāvṛttāntābhyām | yathāvṛttāntaiḥ |
Dative | yathāvṛttāntāya | yathāvṛttāntābhyām | yathāvṛttāntebhyaḥ |
Ablative | yathāvṛttāntāt | yathāvṛttāntābhyām | yathāvṛttāntebhyaḥ |
Genitive | yathāvṛttāntasya | yathāvṛttāntayoḥ | yathāvṛttāntānām |
Locative | yathāvṛttānte | yathāvṛttāntayoḥ | yathāvṛttānteṣu |