सुबन्तावली ?यथावृत्तान्त

Roma

पुमान्एकद्विबहु
प्रथमायथावृत्तान्तः यथावृत्तान्तौ यथावृत्तान्ताः
सम्बोधनम्यथावृत्तान्त यथावृत्तान्तौ यथावृत्तान्ताः
द्वितीयायथावृत्तान्तम् यथावृत्तान्तौ यथावृत्तान्तान्
तृतीयायथावृत्तान्तेन यथावृत्तान्ताभ्याम् यथावृत्तान्तैः यथावृत्तान्तेभिः
चतुर्थीयथावृत्तान्ताय यथावृत्तान्ताभ्याम् यथावृत्तान्तेभ्यः
पञ्चमीयथावृत्तान्तात् यथावृत्तान्ताभ्याम् यथावृत्तान्तेभ्यः
षष्ठीयथावृत्तान्तस्य यथावृत्तान्तयोः यथावृत्तान्तानाम्
सप्तमीयथावृत्तान्ते यथावृत्तान्तयोः यथावृत्तान्तेषु

समास यथावृत्तान्त

अव्यय ॰यथावृत्तान्तम् ॰यथावृत्तान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria