Declension table of ?yathāsaṅkalpitā

Deva

FeminineSingularDualPlural
Nominativeyathāsaṅkalpitā yathāsaṅkalpite yathāsaṅkalpitāḥ
Vocativeyathāsaṅkalpite yathāsaṅkalpite yathāsaṅkalpitāḥ
Accusativeyathāsaṅkalpitām yathāsaṅkalpite yathāsaṅkalpitāḥ
Instrumentalyathāsaṅkalpitayā yathāsaṅkalpitābhyām yathāsaṅkalpitābhiḥ
Dativeyathāsaṅkalpitāyai yathāsaṅkalpitābhyām yathāsaṅkalpitābhyaḥ
Ablativeyathāsaṅkalpitāyāḥ yathāsaṅkalpitābhyām yathāsaṅkalpitābhyaḥ
Genitiveyathāsaṅkalpitāyāḥ yathāsaṅkalpitayoḥ yathāsaṅkalpitānām
Locativeyathāsaṅkalpitāyām yathāsaṅkalpitayoḥ yathāsaṅkalpitāsu

Adverb -yathāsaṅkalpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria