सुबन्तावली यथासङ्कल्पिताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथासङ्कल्पिता | यथासङ्कल्पिते | यथासङ्कल्पिताः |
सम्बोधनम् | यथासङ्कल्पिते | यथासङ्कल्पिते | यथासङ्कल्पिताः |
द्वितीया | यथासङ्कल्पिताम् | यथासङ्कल्पिते | यथासङ्कल्पिताः |
तृतीया | यथासङ्कल्पितया | यथासङ्कल्पिताभ्याम् | यथासङ्कल्पिताभिः |
चतुर्थी | यथासङ्कल्पितायै | यथासङ्कल्पिताभ्याम् | यथासङ्कल्पिताभ्यः |
पञ्चमी | यथासङ्कल्पितायाः | यथासङ्कल्पिताभ्याम् | यथासङ्कल्पिताभ्यः |
षष्ठी | यथासङ्कल्पितायाः | यथासङ्कल्पितयोः | यथासङ्कल्पितानाम् |
सप्तमी | यथासङ्कल्पितायाम् | यथासङ्कल्पितयोः | यथासङ्कल्पितासु |