Declension table of yathāparādhadaṇḍāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāparādhadaṇḍā | yathāparādhadaṇḍe | yathāparādhadaṇḍāḥ |
Vocative | yathāparādhadaṇḍe | yathāparādhadaṇḍe | yathāparādhadaṇḍāḥ |
Accusative | yathāparādhadaṇḍām | yathāparādhadaṇḍe | yathāparādhadaṇḍāḥ |
Instrumental | yathāparādhadaṇḍayā | yathāparādhadaṇḍābhyām | yathāparādhadaṇḍābhiḥ |
Dative | yathāparādhadaṇḍāyai | yathāparādhadaṇḍābhyām | yathāparādhadaṇḍābhyaḥ |
Ablative | yathāparādhadaṇḍāyāḥ | yathāparādhadaṇḍābhyām | yathāparādhadaṇḍābhyaḥ |
Genitive | yathāparādhadaṇḍāyāḥ | yathāparādhadaṇḍayoḥ | yathāparādhadaṇḍānām |
Locative | yathāparādhadaṇḍāyām | yathāparādhadaṇḍayoḥ | yathāparādhadaṇḍāsu |