Declension table of ?yathāparādhadaṇḍā

Deva

FeminineSingularDualPlural
Nominativeyathāparādhadaṇḍā yathāparādhadaṇḍe yathāparādhadaṇḍāḥ
Vocativeyathāparādhadaṇḍe yathāparādhadaṇḍe yathāparādhadaṇḍāḥ
Accusativeyathāparādhadaṇḍām yathāparādhadaṇḍe yathāparādhadaṇḍāḥ
Instrumentalyathāparādhadaṇḍayā yathāparādhadaṇḍābhyām yathāparādhadaṇḍābhiḥ
Dativeyathāparādhadaṇḍāyai yathāparādhadaṇḍābhyām yathāparādhadaṇḍābhyaḥ
Ablativeyathāparādhadaṇḍāyāḥ yathāparādhadaṇḍābhyām yathāparādhadaṇḍābhyaḥ
Genitiveyathāparādhadaṇḍāyāḥ yathāparādhadaṇḍayoḥ yathāparādhadaṇḍānām
Locativeyathāparādhadaṇḍāyām yathāparādhadaṇḍayoḥ yathāparādhadaṇḍāsu

Adverb -yathāparādhadaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria