सुबन्तावली ?यथापराधदण्डा

Roma

स्त्रीएकद्विबहु
प्रथमायथापराधदण्डा यथापराधदण्डे यथापराधदण्डाः
सम्बोधनम्यथापराधदण्डे यथापराधदण्डे यथापराधदण्डाः
द्वितीयायथापराधदण्डाम् यथापराधदण्डे यथापराधदण्डाः
तृतीयायथापराधदण्डया यथापराधदण्डाभ्याम् यथापराधदण्डाभिः
चतुर्थीयथापराधदण्डायै यथापराधदण्डाभ्याम् यथापराधदण्डाभ्यः
पञ्चमीयथापराधदण्डायाः यथापराधदण्डाभ्याम् यथापराधदण्डाभ्यः
षष्ठीयथापराधदण्डायाः यथापराधदण्डयोः यथापराधदण्डानाम्
सप्तमीयथापराधदण्डायाम् यथापराधदण्डयोः यथापराधदण्डासु

अव्यय ॰यथापराधदण्डम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria