Declension table of yathānirdiṣṭa

Deva

MasculineSingularDualPlural
Nominativeyathānirdiṣṭaḥ yathānirdiṣṭau yathānirdiṣṭāḥ
Vocativeyathānirdiṣṭa yathānirdiṣṭau yathānirdiṣṭāḥ
Accusativeyathānirdiṣṭam yathānirdiṣṭau yathānirdiṣṭān
Instrumentalyathānirdiṣṭena yathānirdiṣṭābhyām yathānirdiṣṭaiḥ
Dativeyathānirdiṣṭāya yathānirdiṣṭābhyām yathānirdiṣṭebhyaḥ
Ablativeyathānirdiṣṭāt yathānirdiṣṭābhyām yathānirdiṣṭebhyaḥ
Genitiveyathānirdiṣṭasya yathānirdiṣṭayoḥ yathānirdiṣṭānām
Locativeyathānirdiṣṭe yathānirdiṣṭayoḥ yathānirdiṣṭeṣu

Compound yathānirdiṣṭa -

Adverb -yathānirdiṣṭam -yathānirdiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria