Declension table of ?yathānāradabhāṣitā

Deva

FeminineSingularDualPlural
Nominativeyathānāradabhāṣitā yathānāradabhāṣite yathānāradabhāṣitāḥ
Vocativeyathānāradabhāṣite yathānāradabhāṣite yathānāradabhāṣitāḥ
Accusativeyathānāradabhāṣitām yathānāradabhāṣite yathānāradabhāṣitāḥ
Instrumentalyathānāradabhāṣitayā yathānāradabhāṣitābhyām yathānāradabhāṣitābhiḥ
Dativeyathānāradabhāṣitāyai yathānāradabhāṣitābhyām yathānāradabhāṣitābhyaḥ
Ablativeyathānāradabhāṣitāyāḥ yathānāradabhāṣitābhyām yathānāradabhāṣitābhyaḥ
Genitiveyathānāradabhāṣitāyāḥ yathānāradabhāṣitayoḥ yathānāradabhāṣitānām
Locativeyathānāradabhāṣitāyām yathānāradabhāṣitayoḥ yathānāradabhāṣitāsu

Adverb -yathānāradabhāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria