सुबन्तावली ?यथानारदभाषिता

Roma

स्त्रीएकद्विबहु
प्रथमायथानारदभाषिता यथानारदभाषिते यथानारदभाषिताः
सम्बोधनम्यथानारदभाषिते यथानारदभाषिते यथानारदभाषिताः
द्वितीयायथानारदभाषिताम् यथानारदभाषिते यथानारदभाषिताः
तृतीयायथानारदभाषितया यथानारदभाषिताभ्याम् यथानारदभाषिताभिः
चतुर्थीयथानारदभाषितायै यथानारदभाषिताभ्याम् यथानारदभाषिताभ्यः
पञ्चमीयथानारदभाषितायाः यथानारदभाषिताभ्याम् यथानारदभाषिताभ्यः
षष्ठीयथानारदभाषितायाः यथानारदभाषितयोः यथानारदभाषितानाम्
सप्तमीयथानारदभाषितायाम् यथानारदभाषितयोः यथानारदभाषितासु

अव्यय ॰यथानारदभाषितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria