Declension table of ?yathālikhitānubhāvinī

Deva

FeminineSingularDualPlural
Nominativeyathālikhitānubhāvinī yathālikhitānubhāvinyau yathālikhitānubhāvinyaḥ
Vocativeyathālikhitānubhāvini yathālikhitānubhāvinyau yathālikhitānubhāvinyaḥ
Accusativeyathālikhitānubhāvinīm yathālikhitānubhāvinyau yathālikhitānubhāvinīḥ
Instrumentalyathālikhitānubhāvinyā yathālikhitānubhāvinībhyām yathālikhitānubhāvinībhiḥ
Dativeyathālikhitānubhāvinyai yathālikhitānubhāvinībhyām yathālikhitānubhāvinībhyaḥ
Ablativeyathālikhitānubhāvinyāḥ yathālikhitānubhāvinībhyām yathālikhitānubhāvinībhyaḥ
Genitiveyathālikhitānubhāvinyāḥ yathālikhitānubhāvinyoḥ yathālikhitānubhāvinīnām
Locativeyathālikhitānubhāvinyām yathālikhitānubhāvinyoḥ yathālikhitānubhāvinīṣu

Compound yathālikhitānubhāvini - yathālikhitānubhāvinī -

Adverb -yathālikhitānubhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria