सुबन्तावली ?यथालिखितानुभाविनी

Roma

स्त्रीएकद्विबहु
प्रथमायथालिखितानुभाविनी यथालिखितानुभाविन्यौ यथालिखितानुभाविन्यः
सम्बोधनम्यथालिखितानुभाविनि यथालिखितानुभाविन्यौ यथालिखितानुभाविन्यः
द्वितीयायथालिखितानुभाविनीम् यथालिखितानुभाविन्यौ यथालिखितानुभाविनीः
तृतीयायथालिखितानुभाविन्या यथालिखितानुभाविनीभ्याम् यथालिखितानुभाविनीभिः
चतुर्थीयथालिखितानुभाविन्यै यथालिखितानुभाविनीभ्याम् यथालिखितानुभाविनीभ्यः
पञ्चमीयथालिखितानुभाविन्याः यथालिखितानुभाविनीभ्याम् यथालिखितानुभाविनीभ्यः
षष्ठीयथालिखितानुभाविन्याः यथालिखितानुभाविन्योः यथालिखितानुभाविनीनाम्
सप्तमीयथालिखितानुभाविन्याम् यथालिखितानुभाविन्योः यथालिखितानुभाविनीषु

समास यथालिखितानुभाविनि यथालिखितानुभाविनी

अव्यय ॰यथालिखितानुभाविनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria