Declension table of ?yathākāmaprayāpya

Deva

NeuterSingularDualPlural
Nominativeyathākāmaprayāpyam yathākāmaprayāpye yathākāmaprayāpyāṇi
Vocativeyathākāmaprayāpya yathākāmaprayāpye yathākāmaprayāpyāṇi
Accusativeyathākāmaprayāpyam yathākāmaprayāpye yathākāmaprayāpyāṇi
Instrumentalyathākāmaprayāpyeṇa yathākāmaprayāpyābhyām yathākāmaprayāpyaiḥ
Dativeyathākāmaprayāpyāya yathākāmaprayāpyābhyām yathākāmaprayāpyebhyaḥ
Ablativeyathākāmaprayāpyāt yathākāmaprayāpyābhyām yathākāmaprayāpyebhyaḥ
Genitiveyathākāmaprayāpyasya yathākāmaprayāpyayoḥ yathākāmaprayāpyāṇām
Locativeyathākāmaprayāpye yathākāmaprayāpyayoḥ yathākāmaprayāpyeṣu

Compound yathākāmaprayāpya -

Adverb -yathākāmaprayāpyam -yathākāmaprayāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria