सुबन्तावली यथाकामप्रयाप्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाकामप्रयाप्यम् | यथाकामप्रयाप्ये | यथाकामप्रयाप्याणि |
सम्बोधनम् | यथाकामप्रयाप्य | यथाकामप्रयाप्ये | यथाकामप्रयाप्याणि |
द्वितीया | यथाकामप्रयाप्यम् | यथाकामप्रयाप्ये | यथाकामप्रयाप्याणि |
तृतीया | यथाकामप्रयाप्येण | यथाकामप्रयाप्याभ्याम् | यथाकामप्रयाप्यैः |
चतुर्थी | यथाकामप्रयाप्याय | यथाकामप्रयाप्याभ्याम् | यथाकामप्रयाप्येभ्यः |
पञ्चमी | यथाकामप्रयाप्यात् | यथाकामप्रयाप्याभ्याम् | यथाकामप्रयाप्येभ्यः |
षष्ठी | यथाकामप्रयाप्यस्य | यथाकामप्रयाप्ययोः | यथाकामप्रयाप्याणाम् |
सप्तमी | यथाकामप्रयाप्ये | यथाकामप्रयाप्ययोः | यथाकामप्रयाप्येषु |