Declension table of ?yathākāmaprayāpya

Deva

MasculineSingularDualPlural
Nominativeyathākāmaprayāpyaḥ yathākāmaprayāpyau yathākāmaprayāpyāḥ
Vocativeyathākāmaprayāpya yathākāmaprayāpyau yathākāmaprayāpyāḥ
Accusativeyathākāmaprayāpyam yathākāmaprayāpyau yathākāmaprayāpyān
Instrumentalyathākāmaprayāpyeṇa yathākāmaprayāpyābhyām yathākāmaprayāpyaiḥ yathākāmaprayāpyebhiḥ
Dativeyathākāmaprayāpyāya yathākāmaprayāpyābhyām yathākāmaprayāpyebhyaḥ
Ablativeyathākāmaprayāpyāt yathākāmaprayāpyābhyām yathākāmaprayāpyebhyaḥ
Genitiveyathākāmaprayāpyasya yathākāmaprayāpyayoḥ yathākāmaprayāpyāṇām
Locativeyathākāmaprayāpye yathākāmaprayāpyayoḥ yathākāmaprayāpyeṣu

Compound yathākāmaprayāpya -

Adverb -yathākāmaprayāpyam -yathākāmaprayāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria