सुबन्तावली ?यथाकामप्रयाप्य

Roma

पुमान्एकद्विबहु
प्रथमायथाकामप्रयाप्यः यथाकामप्रयाप्यौ यथाकामप्रयाप्याः
सम्बोधनम्यथाकामप्रयाप्य यथाकामप्रयाप्यौ यथाकामप्रयाप्याः
द्वितीयायथाकामप्रयाप्यम् यथाकामप्रयाप्यौ यथाकामप्रयाप्यान्
तृतीयायथाकामप्रयाप्येण यथाकामप्रयाप्याभ्याम् यथाकामप्रयाप्यैः यथाकामप्रयाप्येभिः
चतुर्थीयथाकामप्रयाप्याय यथाकामप्रयाप्याभ्याम् यथाकामप्रयाप्येभ्यः
पञ्चमीयथाकामप्रयाप्यात् यथाकामप्रयाप्याभ्याम् यथाकामप्रयाप्येभ्यः
षष्ठीयथाकामप्रयाप्यस्य यथाकामप्रयाप्ययोः यथाकामप्रयाप्याणाम्
सप्तमीयथाकामप्रयाप्ये यथाकामप्रयाप्ययोः यथाकामप्रयाप्येषु

समास यथाकामप्रयाप्य

अव्यय ॰यथाकामप्रयाप्यम् ॰यथाकामप्रयाप्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria