Declension table of ?yathākāmārcitārthinī

Deva

FeminineSingularDualPlural
Nominativeyathākāmārcitārthinī yathākāmārcitārthinyau yathākāmārcitārthinyaḥ
Vocativeyathākāmārcitārthini yathākāmārcitārthinyau yathākāmārcitārthinyaḥ
Accusativeyathākāmārcitārthinīm yathākāmārcitārthinyau yathākāmārcitārthinīḥ
Instrumentalyathākāmārcitārthinyā yathākāmārcitārthinībhyām yathākāmārcitārthinībhiḥ
Dativeyathākāmārcitārthinyai yathākāmārcitārthinībhyām yathākāmārcitārthinībhyaḥ
Ablativeyathākāmārcitārthinyāḥ yathākāmārcitārthinībhyām yathākāmārcitārthinībhyaḥ
Genitiveyathākāmārcitārthinyāḥ yathākāmārcitārthinyoḥ yathākāmārcitārthinīnām
Locativeyathākāmārcitārthinyām yathākāmārcitārthinyoḥ yathākāmārcitārthinīṣu

Compound yathākāmārcitārthini - yathākāmārcitārthinī -

Adverb -yathākāmārcitārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria