सुबन्तावली ?यथाकामार्चितार्थिनी

Roma

स्त्रीएकद्विबहु
प्रथमायथाकामार्चितार्थिनी यथाकामार्चितार्थिन्यौ यथाकामार्चितार्थिन्यः
सम्बोधनम्यथाकामार्चितार्थिनि यथाकामार्चितार्थिन्यौ यथाकामार्चितार्थिन्यः
द्वितीयायथाकामार्चितार्थिनीम् यथाकामार्चितार्थिन्यौ यथाकामार्चितार्थिनीः
तृतीयायथाकामार्चितार्थिन्या यथाकामार्चितार्थिनीभ्याम् यथाकामार्चितार्थिनीभिः
चतुर्थीयथाकामार्चितार्थिन्यै यथाकामार्चितार्थिनीभ्याम् यथाकामार्चितार्थिनीभ्यः
पञ्चमीयथाकामार्चितार्थिन्याः यथाकामार्चितार्थिनीभ्याम् यथाकामार्चितार्थिनीभ्यः
षष्ठीयथाकामार्चितार्थिन्याः यथाकामार्चितार्थिन्योः यथाकामार्चितार्थिनीनाम्
सप्तमीयथाकामार्चितार्थिन्याम् यथाकामार्चितार्थिन्योः यथाकामार्चितार्थिनीषु

समास यथाकामार्चितार्थिनि यथाकामार्चितार्थिनी

अव्यय ॰यथाकामार्चितार्थिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria