Declension table of ?yathākālaprabodhin

Deva

MasculineSingularDualPlural
Nominativeyathākālaprabodhī yathākālaprabodhinau yathākālaprabodhinaḥ
Vocativeyathākālaprabodhin yathākālaprabodhinau yathākālaprabodhinaḥ
Accusativeyathākālaprabodhinam yathākālaprabodhinau yathākālaprabodhinaḥ
Instrumentalyathākālaprabodhinā yathākālaprabodhibhyām yathākālaprabodhibhiḥ
Dativeyathākālaprabodhine yathākālaprabodhibhyām yathākālaprabodhibhyaḥ
Ablativeyathākālaprabodhinaḥ yathākālaprabodhibhyām yathākālaprabodhibhyaḥ
Genitiveyathākālaprabodhinaḥ yathākālaprabodhinoḥ yathākālaprabodhinām
Locativeyathākālaprabodhini yathākālaprabodhinoḥ yathākālaprabodhiṣu

Compound yathākālaprabodhi -

Adverb -yathākālaprabodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria